कृदन्तरूपाणि - अभि + विद् + णिच्+सन् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवेदयिषणम्
अनीयर्
अभिविवेदयिषणीयः - अभिविवेदयिषणीया
ण्वुल्
अभिविवेदयिषकः - अभिविवेदयिषिका
तुमुँन्
अभिविवेदयिषितुम्
तव्य
अभिविवेदयिषितव्यः - अभिविवेदयिषितव्या
तृच्
अभिविवेदयिषिता - अभिविवेदयिषित्री
ल्यप्
अभिविवेदयिष्य
क्तवतुँ
अभिविवेदयिषितवान् - अभिविवेदयिषितवती
क्त
अभिविवेदयिषितः - अभिविवेदयिषिता
शतृँ
अभिविवेदयिषन् - अभिविवेदयिषन्ती
शानच्
अभिविवेदयिषमाणः - अभिविवेदयिषमाणा
यत्
अभिविवेदयिष्यः - अभिविवेदयिष्या
अच्
अभिविवेदयिषः - अभिविवेदयिषा
घञ्
अभिविवेदयिषः
अभिविवेदयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः