कृदन्तरूपाणि - अभि + विद् + सन् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविविदिषणम्
अनीयर्
अभिविविदिषणीयः - अभिविविदिषणीया
ण्वुल्
अभिविविदिषकः - अभिविविदिषिका
तुमुँन्
अभिविविदिषितुम्
तव्य
अभिविविदिषितव्यः - अभिविविदिषितव्या
तृच्
अभिविविदिषिता - अभिविविदिषित्री
ल्यप्
अभिविविदिष्य
क्तवतुँ
अभिविविदिषितवान् - अभिविविदिषितवती
क्त
अभिविविदिषितः - अभिविविदिषिता
शतृँ
अभिविविदिषन् - अभिविविदिषन्ती
यत्
अभिविविदिष्यः - अभिविविदिष्या
अच्
अभिविविदिषः - अभिविविदिषा
घञ्
अभिविविदिषः
अभिविविदिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः