कृदन्तरूपाणि - अभि + विद् + यङ्लुक् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेवेदनम्
अनीयर्
अभिवेवेदनीयः - अभिवेवेदनीया
ण्वुल्
अभिवेवेदकः - अभिवेवेदिका
तुमुँन्
अभिवेवेदितुम्
तव्य
अभिवेवेदितव्यः - अभिवेवेदितव्या
तृच्
अभिवेवेदिता - अभिवेवेदित्री
ल्यप्
अभिवेविद्य
क्तवतुँ
अभिवेविदितवान् - अभिवेविदितवती
क्त
अभिवेविदितः - अभिवेविदिता
शतृँ
अभिवेविदन् - अभिवेविदती
ण्यत्
अभिवेवेद्यः - अभिवेवेद्या
घञ्
अभिवेवेदः
अभिवेविदः - अभिवेविदा
अभिवेवेदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः