कृदन्तरूपाणि - अभि + विद् + णिच् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेदनम्
अनीयर्
अभिवेदनीयः - अभिवेदनीया
ण्वुल्
अभिवेदकः - अभिवेदिका
तुमुँन्
अभिवेदयितुम्
तव्य
अभिवेदयितव्यः - अभिवेदयितव्या
तृच्
अभिवेदयिता - अभिवेदयित्री
ल्यप्
अभिवेद्य
क्तवतुँ
अभिवेदितवान् - अभिवेदितवती
क्त
अभिवेदितः - अभिवेदिता
शतृँ
अभिवेदयन् - अभिवेदयन्ती
शानच्
अभिवेदयमानः - अभिवेदयमाना
यत्
अभिवेद्यः - अभिवेद्या
अच्
अभिवेदः - अभिवेदा
युच्
अभिवेदना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः