कृदन्तरूपाणि - दुर् + विद् + यङ्लुक् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेवेदनम्
अनीयर्
दुर्वेवेदनीयः - दुर्वेवेदनीया
ण्वुल्
दुर्वेवेदकः - दुर्वेवेदिका
तुमुँन्
दुर्वेवेदितुम्
तव्य
दुर्वेवेदितव्यः - दुर्वेवेदितव्या
तृच्
दुर्वेवेदिता - दुर्वेवेदित्री
ल्यप्
दुर्वेविद्य
क्तवतुँ
दुर्वेविदितवान् - दुर्वेविदितवती
क्त
दुर्वेविदितः - दुर्वेविदिता
शतृँ
दुर्वेविदन् - दुर्वेविदती
ण्यत्
दुर्वेवेद्यः - दुर्वेवेद्या
घञ्
दुर्वेवेदः
दुर्वेविदः - दुर्वेविदा
दुर्वेवेदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः