कृदन्तरूपाणि - अति + विद् + णिच्+सन् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविवेदयिषणम्
अनीयर्
अतिविवेदयिषणीयः - अतिविवेदयिषणीया
ण्वुल्
अतिविवेदयिषकः - अतिविवेदयिषिका
तुमुँन्
अतिविवेदयिषितुम्
तव्य
अतिविवेदयिषितव्यः - अतिविवेदयिषितव्या
तृच्
अतिविवेदयिषिता - अतिविवेदयिषित्री
ल्यप्
अतिविवेदयिष्य
क्तवतुँ
अतिविवेदयिषितवान् - अतिविवेदयिषितवती
क्त
अतिविवेदयिषितः - अतिविवेदयिषिता
शतृँ
अतिविवेदयिषन् - अतिविवेदयिषन्ती
शानच्
अतिविवेदयिषमाणः - अतिविवेदयिषमाणा
यत्
अतिविवेदयिष्यः - अतिविवेदयिष्या
अच्
अतिविवेदयिषः - अतिविवेदयिषा
घञ्
अतिविवेदयिषः
अतिविवेदयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः