कृदन्तरूपाणि - निर् + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेदनम्
अनीयर्
निर्वेदनीयः - निर्वेदनीया
ण्वुल्
निर्वेदकः - निर्वेदिका
तुमुँन्
निर्वेदितुम्
तव्य
निर्वेदितव्यः - निर्वेदितव्या
तृच्
निर्वेदिता - निर्वेदित्री
ल्यप्
निर्विद्य
क्तवतुँ
निर्विदितवान् - निर्विदितवती
क्त
निर्विदितः - निर्विदिता
शतृँ
निर्विदन् - निर्विदती
ण्यत्
निर्वेद्यः - निर्वेद्या
घञ्
निर्वेदः
निर्विदः - निर्विदा
क्तिन्
निर्वित्तिः
युच्
निर्वेदना
अङ्
निर्विदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः