कृदन्तरूपाणि - परा + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेदनम्
अनीयर्
परावेदनीयः - परावेदनीया
ण्वुल्
परावेदकः - परावेदिका
तुमुँन्
परावेदितुम्
तव्य
परावेदितव्यः - परावेदितव्या
तृच्
परावेदिता - परावेदित्री
ल्यप्
पराविद्य
क्तवतुँ
पराविदितवान् - पराविदितवती
क्त
पराविदितः - पराविदिता
शतृँ
पराविदन् - पराविदती
ण्यत्
परावेद्यः - परावेद्या
घञ्
परावेदः
पराविदः - पराविदा
क्तिन्
परावित्तिः
युच्
परावेदना
अङ्
पराविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः