कृदन्तरूपाणि - दुर् + विद् - विदॢँ लाभे - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेदनम्
अनीयर्
दुर्वेदनीयः - दुर्वेदनीया
ण्वुल्
दुर्वेदकः - दुर्वेदिका
तुमुँन्
दुर्वेदितुम् / दुर्वेत्तुम्
तव्य
दुर्वेदितव्यः / दुर्वेत्तव्यः - दुर्वेदितव्या / दुर्वेत्तव्या
तृच्
दुर्वेदिता / दुर्वेत्ता - दुर्वेदित्री / दुर्वेत्त्री
ल्यप्
दुर्विद्य
क्तवतुँ
दुर्विन्नवान् - दुर्विन्नवती
क्त
दुर्वित्तः / दुर्विन्नः - दुर्वित्ता / दुर्विन्ना
शतृँ
दुर्विन्दन् - दुर्विन्दन्ती / दुर्विन्दती
शानच्
दुर्विन्दमानः - दुर्विन्दमाना
ण्यत्
दुर्वेद्यः - दुर्वेद्या
घञ्
दुर्वेदः
दुर्विदः - दुर्विदा
क्तिन्
दुर्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः