कृदन्तरूपाणि - अति + विद् - विदॢँ लाभे - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवेदनम्
अनीयर्
अतिवेदनीयः - अतिवेदनीया
ण्वुल्
अतिवेदकः - अतिवेदिका
तुमुँन्
अतिवेदितुम् / अतिवेत्तुम्
तव्य
अतिवेदितव्यः / अतिवेत्तव्यः - अतिवेदितव्या / अतिवेत्तव्या
तृच्
अतिवेदिता / अतिवेत्ता - अतिवेदित्री / अतिवेत्त्री
ल्यप्
अतिविद्य
क्तवतुँ
अतिविन्नवान् - अतिविन्नवती
क्त
अतिवित्तः / अतिविन्नः - अतिवित्ता / अतिविन्ना
शतृँ
अतिविन्दन् - अतिविन्दन्ती / अतिविन्दती
शानच्
अतिविन्दमानः - अतिविन्दमाना
ण्यत्
अतिवेद्यः - अतिवेद्या
घञ्
अतिवेदः
अतिविदः - अतिविदा
क्तिन्
अतिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः