कृदन्तरूपाणि - अति + विद् - विदँ विचारणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवेदनम्
अनीयर्
अतिवेदनीयः - अतिवेदनीया
ण्वुल्
अतिवेदकः - अतिवेदिका
तुमुँन्
अतिवेत्तुम्
तव्य
अतिवेत्तव्यः - अतिवेत्तव्या
तृच्
अतिवेत्ता - अतिवेत्त्री
ल्यप्
अतिविद्य
क्तवतुँ
अतिविन्नवान् / अतिवित्तवान् - अतिविन्नवती / अतिवित्तवती
क्त
अतिविन्नः / अतिवित्तः - अतिविन्ना / अतिवित्ता
शानच्
अतिविन्दानः - अतिविन्दाना
ण्यत्
अतिवेद्यः - अतिवेद्या
घञ्
अतिवेदः
अतिविदः - अतिविदा
क्तिन्
अतिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः