कृदन्तरूपाणि - अभि + विद् - विदँ विचारणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेदनम्
अनीयर्
अभिवेदनीयः - अभिवेदनीया
ण्वुल्
अभिवेदकः - अभिवेदिका
तुमुँन्
अभिवेत्तुम्
तव्य
अभिवेत्तव्यः - अभिवेत्तव्या
तृच्
अभिवेत्ता - अभिवेत्त्री
ल्यप्
अभिविद्य
क्तवतुँ
अभिविन्नवान् / अभिवित्तवान् - अभिविन्नवती / अभिवित्तवती
क्त
अभिविन्नः / अभिवित्तः - अभिविन्ना / अभिवित्ता
शानच्
अभिविन्दानः - अभिविन्दाना
ण्यत्
अभिवेद्यः - अभिवेद्या
घञ्
अभिवेदः
अभिविदः - अभिविदा
क्तिन्
अभिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः