कृदन्तरूपाणि - अभि + विद् - विदॢँ लाभे - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेदनम्
अनीयर्
अभिवेदनीयः - अभिवेदनीया
ण्वुल्
अभिवेदकः - अभिवेदिका
तुमुँन्
अभिवेदितुम् / अभिवेत्तुम्
तव्य
अभिवेदितव्यः / अभिवेत्तव्यः - अभिवेदितव्या / अभिवेत्तव्या
तृच्
अभिवेदिता / अभिवेत्ता - अभिवेदित्री / अभिवेत्त्री
ल्यप्
अभिविद्य
क्तवतुँ
अभिविन्नवान् - अभिविन्नवती
क्त
अभिवित्तः / अभिविन्नः - अभिवित्ता / अभिविन्ना
शतृँ
अभिविन्दन् - अभिविन्दन्ती / अभिविन्दती
शानच्
अभिविन्दमानः - अभिविन्दमाना
ण्यत्
अभिवेद्यः - अभिवेद्या
घञ्
अभिवेदः
अभिविदः - अभिविदा
क्तिन्
अभिवित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः