कृदन्तरूपाणि - प्रति + सम् + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसव्ँवेदनम् / प्रतिसंवेदनम्
अनीयर्
प्रतिसव्ँवेदनीयः / प्रतिसंवेदनीयः - प्रतिसव्ँवेदनीया / प्रतिसंवेदनीया
ण्वुल्
प्रतिसव्ँवेदकः / प्रतिसंवेदकः - प्रतिसव्ँवेदिका / प्रतिसंवेदिका
तुमुँन्
प्रतिसव्ँवेदितुम् / प्रतिसंवेदितुम्
तव्य
प्रतिसव्ँवेदितव्यः / प्रतिसंवेदितव्यः - प्रतिसव्ँवेदितव्या / प्रतिसंवेदितव्या
तृच्
प्रतिसव्ँवेदिता / प्रतिसंवेदिता - प्रतिसव्ँवेदित्री / प्रतिसंवेदित्री
ल्यप्
प्रतिसव्ँविद्य / प्रतिसंविद्य
क्तवतुँ
प्रतिसव्ँविदितवान् / प्रतिसंविदितवान् - प्रतिसव्ँविदितवती / प्रतिसंविदितवती
क्त
प्रतिसव्ँविदितः / प्रतिसंविदितः - प्रतिसव्ँविदिता / प्रतिसंविदिता
शतृँ
प्रतिसव्ँविदन् / प्रतिसंविदन् - प्रतिसव्ँविदती / प्रतिसंविदती
शानच्
प्रतिसव्ँविदानः / प्रतिसंविदानः - प्रतिसव्ँविदाना / प्रतिसंविदाना
ण्यत्
प्रतिसव्ँवेद्यः / प्रतिसंवेद्यः - प्रतिसव्ँवेद्या / प्रतिसंवेद्या
घञ्
प्रतिसव्ँवेदः / प्रतिसंवेदः
प्रतिसव्ँविदः / प्रतिसंविदः - प्रतिसव्ँविदा / प्रतिसंविदा
क्तिन्
प्रतिसव्ँवित्तिः / प्रतिसंवित्तिः
युच्
प्रतिसव्ँवेदना / प्रतिसंवेदना
अङ्
प्रतिसव्ँविदा / प्रतिसंविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः