कृदन्तरूपाणि - परि + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेदनम्
अनीयर्
परिवेदनीयः - परिवेदनीया
ण्वुल्
परिवेदकः - परिवेदिका
तुमुँन्
परिवेदितुम्
तव्य
परिवेदितव्यः - परिवेदितव्या
तृच्
परिवेदिता - परिवेदित्री
ल्यप्
परिविद्य
क्तवतुँ
परिविदितवान् - परिविदितवती
क्त
परिविदितः - परिविदिता
शतृँ
परिविदन् - परिविदती
ण्यत्
परिवेद्यः - परिवेद्या
घञ्
परिवेदः
परिविदः - परिविदा
क्तिन्
परिवित्तिः
युच्
परिवेदना
अङ्
परिविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः