कृदन्तरूपाणि - प्रति + विद् - विदँ ज्ञाने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेदनम्
अनीयर्
प्रतिवेदनीयः - प्रतिवेदनीया
ण्वुल्
प्रतिवेदकः - प्रतिवेदिका
तुमुँन्
प्रतिवेदितुम्
तव्य
प्रतिवेदितव्यः - प्रतिवेदितव्या
तृच्
प्रतिवेदिता - प्रतिवेदित्री
ल्यप्
प्रतिविद्य
क्तवतुँ
प्रतिविदितवान् - प्रतिविदितवती
क्त
प्रतिविदितः - प्रतिविदिता
शतृँ
प्रतिविदन् - प्रतिविदती
ण्यत्
प्रतिवेद्यः - प्रतिवेद्या
घञ्
प्रतिवेदः
प्रतिविदः - प्रतिविदा
क्तिन्
प्रतिवित्तिः
युच्
प्रतिवेदना
अङ्
प्रतिविदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः