कृदन्तरूपाणि - त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रखणम्
अनीयर्
त्रखणीयः - त्रखणीया
ण्वुल्
त्राखकः - त्राखिका
तुमुँन्
त्रखितुम्
तव्य
त्रखितव्यः - त्रखितव्या
तृच्
त्रखिता - त्रखित्री
क्त्वा
त्रखित्वा
क्तवतुँ
त्रखितवान् - त्रखितवती
क्त
त्रखितः - त्रखिता
शतृँ
त्रखन् - त्रखन्ती
ण्यत्
त्राख्यः - त्राख्या
अच्
त्रखः - त्रखा
घञ्
त्राखः
क्तिन्
त्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः