कृदन्तरूपाणि - सम् + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्त्रखणम् / संत्रखणम्
अनीयर्
सन्त्रखणीयः / संत्रखणीयः - सन्त्रखणीया / संत्रखणीया
ण्वुल्
सन्त्राखकः / संत्राखकः - सन्त्राखिका / संत्राखिका
तुमुँन्
सन्त्रखितुम् / संत्रखितुम्
तव्य
सन्त्रखितव्यः / संत्रखितव्यः - सन्त्रखितव्या / संत्रखितव्या
तृच्
सन्त्रखिता / संत्रखिता - सन्त्रखित्री / संत्रखित्री
ल्यप्
सन्त्रख्य / संत्रख्य
क्तवतुँ
सन्त्रखितवान् / संत्रखितवान् - सन्त्रखितवती / संत्रखितवती
क्त
सन्त्रखितः / संत्रखितः - सन्त्रखिता / संत्रखिता
शतृँ
सन्त्रखन् / संत्रखन् - सन्त्रखन्ती / संत्रखन्ती
ण्यत्
सन्त्राख्यः / संत्राख्यः - सन्त्राख्या / संत्राख्या
अच्
सन्त्रखः / संत्रखः - सन्त्रखा - संत्रखा
घञ्
सन्त्राखः / संत्राखः
क्तिन्
सन्त्रक्तिः / संत्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः