कृदन्तरूपाणि - त्रख् + णिच् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्राखणम्
अनीयर्
त्राखणीयः - त्राखणीया
ण्वुल्
त्राखकः - त्राखिका
तुमुँन्
त्राखयितुम्
तव्य
त्राखयितव्यः - त्राखयितव्या
तृच्
त्राखयिता - त्राखयित्री
क्त्वा
त्राखयित्वा
क्तवतुँ
त्राखितवान् - त्राखितवती
क्त
त्राखितः - त्राखिता
शतृँ
त्राखयन् - त्राखयन्ती
शानच्
त्राखयमाणः - त्राखयमाणा
यत्
त्राख्यः - त्राख्या
अच्
त्राखः - त्राखा
युच्
त्राखणा


सनादि प्रत्ययाः

उपसर्गाः