कृदन्तरूपाणि - दुस् + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्त्रखणम्
अनीयर्
दुस्त्रखणीयः - दुस्त्रखणीया
ण्वुल्
दुस्त्राखकः - दुस्त्राखिका
तुमुँन्
दुस्त्रखितुम्
तव्य
दुस्त्रखितव्यः - दुस्त्रखितव्या
तृच्
दुस्त्रखिता - दुस्त्रखित्री
ल्यप्
दुस्त्रख्य
क्तवतुँ
दुस्त्रखितवान् - दुस्त्रखितवती
क्त
दुस्त्रखितः - दुस्त्रखिता
शतृँ
दुस्त्रखन् - दुस्त्रखन्ती
ण्यत्
दुस्त्राख्यः - दुस्त्राख्या
अच्
दुस्त्रखः - दुस्त्रखा
घञ्
दुस्त्राखः
क्तिन्
दुस्त्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः