कृदन्तरूपाणि - अधि + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधित्रखणम्
अनीयर्
अधित्रखणीयः - अधित्रखणीया
ण्वुल्
अधित्राखकः - अधित्राखिका
तुमुँन्
अधित्रखितुम्
तव्य
अधित्रखितव्यः - अधित्रखितव्या
तृच्
अधित्रखिता - अधित्रखित्री
ल्यप्
अधित्रख्य
क्तवतुँ
अधित्रखितवान् - अधित्रखितवती
क्त
अधित्रखितः - अधित्रखिता
शतृँ
अधित्रखन् - अधित्रखन्ती
ण्यत्
अधित्राख्यः - अधित्राख्या
अच्
अधित्रखः - अधित्रखा
घञ्
अधित्राखः
क्तिन्
अधित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः