कृदन्तरूपाणि - अभि + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्रखणम्
अनीयर्
अभित्रखणीयः - अभित्रखणीया
ण्वुल्
अभित्राखकः - अभित्राखिका
तुमुँन्
अभित्रखितुम्
तव्य
अभित्रखितव्यः - अभित्रखितव्या
तृच्
अभित्रखिता - अभित्रखित्री
ल्यप्
अभित्रख्य
क्तवतुँ
अभित्रखितवान् - अभित्रखितवती
क्त
अभित्रखितः - अभित्रखिता
शतृँ
अभित्रखन् - अभित्रखन्ती
ण्यत्
अभित्राख्यः - अभित्राख्या
अच्
अभित्रखः - अभित्रखा
घञ्
अभित्राखः
क्तिन्
अभित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः