कृदन्तरूपाणि - प्रति + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्रखणम्
अनीयर्
प्रतित्रखणीयः - प्रतित्रखणीया
ण्वुल्
प्रतित्राखकः - प्रतित्राखिका
तुमुँन्
प्रतित्रखितुम्
तव्य
प्रतित्रखितव्यः - प्रतित्रखितव्या
तृच्
प्रतित्रखिता - प्रतित्रखित्री
ल्यप्
प्रतित्रख्य
क्तवतुँ
प्रतित्रखितवान् - प्रतित्रखितवती
क्त
प्रतित्रखितः - प्रतित्रखिता
शतृँ
प्रतित्रखन् - प्रतित्रखन्ती
ण्यत्
प्रतित्राख्यः - प्रतित्राख्या
अच्
प्रतित्रखः - प्रतित्रखा
घञ्
प्रतित्राखः
क्तिन्
प्रतित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः