कृदन्तरूपाणि - नि + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्रखणम्
अनीयर्
नित्रखणीयः - नित्रखणीया
ण्वुल्
नित्राखकः - नित्राखिका
तुमुँन्
नित्रखितुम्
तव्य
नित्रखितव्यः - नित्रखितव्या
तृच्
नित्रखिता - नित्रखित्री
ल्यप्
नित्रख्य
क्तवतुँ
नित्रखितवान् - नित्रखितवती
क्त
नित्रखितः - नित्रखिता
शतृँ
नित्रखन् - नित्रखन्ती
ण्यत्
नित्राख्यः - नित्राख्या
अच्
नित्रखः - नित्रखा
घञ्
नित्राखः
क्तिन्
नित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः