कृदन्तरूपाणि - वि + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्रखणम्
अनीयर्
वित्रखणीयः - वित्रखणीया
ण्वुल्
वित्राखकः - वित्राखिका
तुमुँन्
वित्रखितुम्
तव्य
वित्रखितव्यः - वित्रखितव्या
तृच्
वित्रखिता - वित्रखित्री
ल्यप्
वित्रख्य
क्तवतुँ
वित्रखितवान् - वित्रखितवती
क्त
वित्रखितः - वित्रखिता
शतृँ
वित्रखन् - वित्रखन्ती
ण्यत्
वित्राख्यः - वित्राख्या
अच्
वित्रखः - वित्रखा
घञ्
वित्राखः
क्तिन्
वित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः