कृदन्तरूपाणि - परा + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्रखणम्
अनीयर्
परात्रखणीयः - परात्रखणीया
ण्वुल्
परात्राखकः - परात्राखिका
तुमुँन्
परात्रखितुम्
तव्य
परात्रखितव्यः - परात्रखितव्या
तृच्
परात्रखिता - परात्रखित्री
ल्यप्
परात्रख्य
क्तवतुँ
परात्रखितवान् - परात्रखितवती
क्त
परात्रखितः - परात्रखिता
शतृँ
परात्रखन् - परात्रखन्ती
ण्यत्
परात्राख्यः - परात्राख्या
अच्
परात्रखः - परात्रखा
घञ्
परात्राखः
क्तिन्
परात्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः