कृदन्तरूपाणि - टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टेकनम्
अनीयर्
टेकनीयः - टेकनीया
ण्वुल्
टेककः - टेकिका
तुमुँन्
टेकितुम्
तव्य
टेकितव्यः - टेकितव्या
तृच्
टेकिता - टेकित्री
क्त्वा
टिकित्वा / टेकित्वा
क्तवतुँ
टिकितवान् - टिकितवती
क्त
टिकितः - टिकिता
शानच्
टेकमानः - टेकमाना
ण्यत्
टेक्यः - टेक्या
घञ्
टेकः
टिकः - टिका
क्तिन्
टिक्तिः


सनादि प्रत्ययाः

उपसर्गाः