कृदन्तरूपाणि - निस् + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टेकनम्
अनीयर्
निष्टेकनीयः - निष्टेकनीया
ण्वुल्
निष्टेककः - निष्टेकिका
तुमुँन्
निष्टेकितुम्
तव्य
निष्टेकितव्यः - निष्टेकितव्या
तृच्
निष्टेकिता - निष्टेकित्री
ल्यप्
निष्टिक्य
क्तवतुँ
निष्टिकितवान् - निष्टिकितवती
क्त
निष्टिकितः - निष्टिकिता
शानच्
निष्टेकमानः - निष्टेकमाना
ण्यत्
निष्टेक्यः - निष्टेक्या
घञ्
निष्टेकः
निष्टिकः - निष्टिका
क्तिन्
निष्टिक्तिः


सनादि प्रत्ययाः

उपसर्गाः