कृदन्तरूपाणि - टिक् + यङ्लुक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टेटेकनम्
अनीयर्
टेटेकनीयः - टेटेकनीया
ण्वुल्
टेटेककः - टेटेकिका
तुमुँन्
टेटेकितुम्
तव्य
टेटेकितव्यः - टेटेकितव्या
तृच्
टेटेकिता - टेटेकित्री
क्त्वा
टेटिकित्वा / टेटेकित्वा
क्तवतुँ
टेटिकितवान् - टेटिकितवती
क्त
टेटिकितः - टेटिकिता
शतृँ
टेटिकन् - टेटिकती
ण्यत्
टेटेक्यः - टेटेक्या
घञ्
टेटेकः
टेटिकः - टेटिका
टेटेका


सनादि प्रत्ययाः

उपसर्गाः