कृदन्तरूपाणि - टिक् + सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टिटिकिषणम् / टिटेकिषणम्
अनीयर्
टिटिकिषणीयः / टिटेकिषणीयः - टिटिकिषणीया / टिटेकिषणीया
ण्वुल्
टिटिकिषकः / टिटेकिषकः - टिटिकिषिका / टिटेकिषिका
तुमुँन्
टिटिकिषितुम् / टिटेकिषितुम्
तव्य
टिटिकिषितव्यः / टिटेकिषितव्यः - टिटिकिषितव्या / टिटेकिषितव्या
तृच्
टिटिकिषिता / टिटेकिषिता - टिटिकिषित्री / टिटेकिषित्री
क्त्वा
टिटिकिषित्वा / टिटेकिषित्वा
क्तवतुँ
टिटिकिषितवान् / टिटेकिषितवान् - टिटिकिषितवती / टिटेकिषितवती
क्त
टिटिकिषितः / टिटेकिषितः - टिटिकिषिता / टिटेकिषिता
शानच्
टिटिकिषमाणः / टिटेकिषमाणः - टिटिकिषमाणा / टिटेकिषमाणा
यत्
टिटिकिष्यः / टिटेकिष्यः - टिटिकिष्या / टिटेकिष्या
अच्
टिटिकिषः / टिटेकिषः - टिटिकिषा - टिटेकिषा
घञ्
टिटिकिषः / टिटेकिषः
टिटिकिषा / टिटेकिषा


सनादि प्रत्ययाः

उपसर्गाः