कृदन्तरूपाणि - टिक् + णिच् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टेकनम्
अनीयर्
टेकनीयः - टेकनीया
ण्वुल्
टेककः - टेकिका
तुमुँन्
टेकयितुम्
तव्य
टेकयितव्यः - टेकयितव्या
तृच्
टेकयिता - टेकयित्री
क्त्वा
टेकयित्वा
क्तवतुँ
टेकितवान् - टेकितवती
क्त
टेकितः - टेकिता
शतृँ
टेकयन् - टेकयन्ती
शानच्
टेकयमानः - टेकयमाना
यत्
टेक्यः - टेक्या
अच्
टेकः - टेका
युच्
टेकना


सनादि प्रत्ययाः

उपसर्गाः