कृदन्तरूपाणि - अप + टिक् + सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपटिटिकिषणम् / अपटिटेकिषणम्
अनीयर्
अपटिटिकिषणीयः / अपटिटेकिषणीयः - अपटिटिकिषणीया / अपटिटेकिषणीया
ण्वुल्
अपटिटिकिषकः / अपटिटेकिषकः - अपटिटिकिषिका / अपटिटेकिषिका
तुमुँन्
अपटिटिकिषितुम् / अपटिटेकिषितुम्
तव्य
अपटिटिकिषितव्यः / अपटिटेकिषितव्यः - अपटिटिकिषितव्या / अपटिटेकिषितव्या
तृच्
अपटिटिकिषिता / अपटिटेकिषिता - अपटिटिकिषित्री / अपटिटेकिषित्री
ल्यप्
अपटिटिकिष्य / अपटिटेकिष्य
क्तवतुँ
अपटिटिकिषितवान् / अपटिटेकिषितवान् - अपटिटिकिषितवती / अपटिटेकिषितवती
क्त
अपटिटिकिषितः / अपटिटेकिषितः - अपटिटिकिषिता / अपटिटेकिषिता
शानच्
अपटिटिकिषमाणः / अपटिटेकिषमाणः - अपटिटिकिषमाणा / अपटिटेकिषमाणा
यत्
अपटिटिकिष्यः / अपटिटेकिष्यः - अपटिटिकिष्या / अपटिटेकिष्या
अच्
अपटिटिकिषः / अपटिटेकिषः - अपटिटिकिषा - अपटिटेकिषा
घञ्
अपटिटिकिषः / अपटिटेकिषः
अपटिटिकिषा / अपटिटेकिषा


सनादि प्रत्ययाः

उपसर्गाः