कृदन्तरूपाणि - निस् + टिक् + सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टिटिकिषणम् / निष्टिटेकिषणम्
अनीयर्
निष्टिटिकिषणीयः / निष्टिटेकिषणीयः - निष्टिटिकिषणीया / निष्टिटेकिषणीया
ण्वुल्
निष्टिटिकिषकः / निष्टिटेकिषकः - निष्टिटिकिषिका / निष्टिटेकिषिका
तुमुँन्
निष्टिटिकिषितुम् / निष्टिटेकिषितुम्
तव्य
निष्टिटिकिषितव्यः / निष्टिटेकिषितव्यः - निष्टिटिकिषितव्या / निष्टिटेकिषितव्या
तृच्
निष्टिटिकिषिता / निष्टिटेकिषिता - निष्टिटिकिषित्री / निष्टिटेकिषित्री
ल्यप्
निष्टिटिकिष्य / निष्टिटेकिष्य
क्तवतुँ
निष्टिटिकिषितवान् / निष्टिटेकिषितवान् - निष्टिटिकिषितवती / निष्टिटेकिषितवती
क्त
निष्टिटिकिषितः / निष्टिटेकिषितः - निष्टिटिकिषिता / निष्टिटेकिषिता
शानच्
निष्टिटिकिषमाणः / निष्टिटेकिषमाणः - निष्टिटिकिषमाणा / निष्टिटेकिषमाणा
यत्
निष्टिटिकिष्यः / निष्टिटेकिष्यः - निष्टिटिकिष्या / निष्टिटेकिष्या
अच्
निष्टिटिकिषः / निष्टिटेकिषः - निष्टिटिकिषा - निष्टिटेकिषा
घञ्
निष्टिटिकिषः / निष्टिटेकिषः
निष्टिटिकिषा / निष्टिटेकिषा


सनादि प्रत्ययाः

उपसर्गाः