कृदन्तरूपाणि - निस् + टिक् + णिच्+सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टिटेकयिषणम्
अनीयर्
निष्टिटेकयिषणीयः - निष्टिटेकयिषणीया
ण्वुल्
निष्टिटेकयिषकः - निष्टिटेकयिषिका
तुमुँन्
निष्टिटेकयिषितुम्
तव्य
निष्टिटेकयिषितव्यः - निष्टिटेकयिषितव्या
तृच्
निष्टिटेकयिषिता - निष्टिटेकयिषित्री
ल्यप्
निष्टिटेकयिष्य
क्तवतुँ
निष्टिटेकयिषितवान् - निष्टिटेकयिषितवती
क्त
निष्टिटेकयिषितः - निष्टिटेकयिषिता
शतृँ
निष्टिटेकयिषन् - निष्टिटेकयिषन्ती
शानच्
निष्टिटेकयिषमाणः - निष्टिटेकयिषमाणा
यत्
निष्टिटेकयिष्यः - निष्टिटेकयिष्या
अच्
निष्टिटेकयिषः - निष्टिटेकयिषा
घञ्
निष्टिटेकयिषः
निष्टिटेकयिषा


सनादि प्रत्ययाः

उपसर्गाः