कृदन्तरूपाणि - निस् + टिक् + यङ्लुक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टेटेकनम्
अनीयर्
निष्टेटेकनीयः - निष्टेटेकनीया
ण्वुल्
निष्टेटेककः - निष्टेटेकिका
तुमुँन्
निष्टेटेकितुम्
तव्य
निष्टेटेकितव्यः - निष्टेटेकितव्या
तृच्
निष्टेटेकिता - निष्टेटेकित्री
ल्यप्
निष्टेटिक्य
क्तवतुँ
निष्टेटिकितवान् - निष्टेटिकितवती
क्त
निष्टेटिकितः - निष्टेटिकिता
शतृँ
निष्टेटिकन् - निष्टेटिकती
ण्यत्
निष्टेटेक्यः - निष्टेटेक्या
घञ्
निष्टेटेकः
निष्टेटिकः - निष्टेटिका
निष्टेटेका


सनादि प्रत्ययाः

उपसर्गाः