कृदन्तरूपाणि - निस् + टिक् + णिच् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टेकनम्
अनीयर्
निष्टेकनीयः - निष्टेकनीया
ण्वुल्
निष्टेककः - निष्टेकिका
तुमुँन्
निष्टेकयितुम्
तव्य
निष्टेकयितव्यः - निष्टेकयितव्या
तृच्
निष्टेकयिता - निष्टेकयित्री
ल्यप्
निष्टेक्य
क्तवतुँ
निष्टेकितवान् - निष्टेकितवती
क्त
निष्टेकितः - निष्टेकिता
शतृँ
निष्टेकयन् - निष्टेकयन्ती
शानच्
निष्टेकयमानः - निष्टेकयमाना
यत्
निष्टेक्यः - निष्टेक्या
अच्
निष्टेकः - निष्टेका
युच्
निष्टेकना


सनादि प्रत्ययाः

उपसर्गाः