कृदन्तरूपाणि - टिक् + णिच्+सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टिटेकयिषणम्
अनीयर्
टिटेकयिषणीयः - टिटेकयिषणीया
ण्वुल्
टिटेकयिषकः - टिटेकयिषिका
तुमुँन्
टिटेकयिषितुम्
तव्य
टिटेकयिषितव्यः - टिटेकयिषितव्या
तृच्
टिटेकयिषिता - टिटेकयिषित्री
क्त्वा
टिटेकयिषित्वा
क्तवतुँ
टिटेकयिषितवान् - टिटेकयिषितवती
क्त
टिटेकयिषितः - टिटेकयिषिता
शतृँ
टिटेकयिषन् - टिटेकयिषन्ती
शानच्
टिटेकयिषमाणः - टिटेकयिषमाणा
यत्
टिटेकयिष्यः - टिटेकयिष्या
अच्
टिटेकयिषः - टिटेकयिषा
घञ्
टिटेकयिषः
टिटेकयिषा


सनादि प्रत्ययाः

उपसर्गाः