कृदन्तरूपाणि - सु + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुटेकनम्
अनीयर्
सुटेकनीयः - सुटेकनीया
ण्वुल्
सुटेककः - सुटेकिका
तुमुँन्
सुटेकितुम्
तव्य
सुटेकितव्यः - सुटेकितव्या
तृच्
सुटेकिता - सुटेकित्री
ल्यप्
सुटिक्य
क्तवतुँ
सुटिकितवान् - सुटिकितवती
क्त
सुटिकितः - सुटिकिता
शानच्
सुटेकमानः - सुटेकमाना
ण्यत्
सुटेक्यः - सुटेक्या
घञ्
सुटेकः
सुटिकः - सुटिका
क्तिन्
सुटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः