कृदन्तरूपाणि - नि + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निटेकनम्
अनीयर्
निटेकनीयः - निटेकनीया
ण्वुल्
निटेककः - निटेकिका
तुमुँन्
निटेकितुम्
तव्य
निटेकितव्यः - निटेकितव्या
तृच्
निटेकिता - निटेकित्री
ल्यप्
निटिक्य
क्तवतुँ
निटिकितवान् - निटिकितवती
क्त
निटिकितः - निटिकिता
शानच्
निटेकमानः - निटेकमाना
ण्यत्
निटेक्यः - निटेक्या
घञ्
निटेकः
निटिकः - निटिका
क्तिन्
निटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः