कृदन्तरूपाणि - परा + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटेकनम्
अनीयर्
पराटेकनीयः - पराटेकनीया
ण्वुल्
पराटेककः - पराटेकिका
तुमुँन्
पराटेकितुम्
तव्य
पराटेकितव्यः - पराटेकितव्या
तृच्
पराटेकिता - पराटेकित्री
ल्यप्
पराटिक्य
क्तवतुँ
पराटिकितवान् - पराटिकितवती
क्त
पराटिकितः - पराटिकिता
शानच्
पराटेकमानः - पराटेकमाना
ण्यत्
पराटेक्यः - पराटेक्या
घञ्
पराटेकः
पराटिकः - पराटिका
क्तिन्
पराटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः