कृदन्तरूपाणि - अभि + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिटेकनम्
अनीयर्
अभिटेकनीयः - अभिटेकनीया
ण्वुल्
अभिटेककः - अभिटेकिका
तुमुँन्
अभिटेकितुम्
तव्य
अभिटेकितव्यः - अभिटेकितव्या
तृच्
अभिटेकिता - अभिटेकित्री
ल्यप्
अभिटिक्य
क्तवतुँ
अभिटिकितवान् - अभिटिकितवती
क्त
अभिटिकितः - अभिटिकिता
शानच्
अभिटेकमानः - अभिटेकमाना
ण्यत्
अभिटेक्यः - अभिटेक्या
घञ्
अभिटेकः
अभिटिकः - अभिटिका
क्तिन्
अभिटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः