कृदन्तरूपाणि - अभि + सम् + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसंसवनम्
अनीयर्
अभिसंसवनीयः - अभिसंसवनीया
ण्वुल्
अभिसंसावकः - अभिसंसाविका
तुमुँन्
अभिसंसोतुम्
तव्य
अभिसंसोतव्यः - अभिसंसोतव्या
तृच्
अभिसंसोता - अभिसंसोत्री
ल्यप्
अभिसंसुत्य
क्तवतुँ
अभिसंसुतवान् - अभिसंसुतवती
क्त
अभिसंसुतः - अभिसंसुता
शतृँ
अभिसंसुन्वन् - अभिसंसुन्वती
शानच्
अभिसंसुन्वानः - अभिसंसुन्वाना
यत्
अभिसंसव्यः - अभिसंसव्या
ण्यत्
अभिसंसाव्यः - अभिसंसाव्या
अच्
अभिसंसवः - अभिसंसवा
अप्
अभिसंसवः
क्तिन्
अभिसंसुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः