कृदन्तरूपाणि - अति + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिषवणम्
अनीयर्
अतिषवणीयः - अतिषवणीया
ण्वुल्
अतिषावकः - अतिषाविका
तुमुँन्
अतिषोतुम्
तव्य
अतिषोतव्यः - अतिषोतव्या
तृच्
अतिषोता - अतिषोत्री
ल्यप्
अतिषुत्य
क्तवतुँ
अतिषुतवान् - अतिषुतवती
क्त
अतिषुतः - अतिषुता
शतृँ
अतिषुण्वन् - अतिषुण्वती
शानच्
अतिषुण्वानः - अतिषुण्वाना
यत्
अतिषव्यः - अतिषव्या
ण्यत्
अतिषाव्यः - अतिषाव्या
अच्
अतिषवः - अतिषवा
अप्
अतिषवः
क्तिन्
अतिषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः