कृदन्तरूपाणि - परि + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषवणम्
अनीयर्
परिषवणीयः - परिषवणीया
ण्वुल्
परिषावकः - परिषाविका
तुमुँन्
परिषोतुम्
तव्य
परिषोतव्यः - परिषोतव्या
तृच्
परिषोता - परिषोत्री
ल्यप्
परिषुत्य
क्तवतुँ
परिषुतवान् - परिषुतवती
क्त
परिषुतः - परिषुता
शतृँ
परिषुण्वन् - परिषुण्वती
शानच्
परिषुण्वानः - परिषुण्वाना
यत्
परिषव्यः - परिषव्या
ण्यत्
परिषाव्यः - परिषाव्या
अच्
परिषवः - परिषवा
अप्
परिषवः
क्तिन्
परिषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः