कृदन्तरूपाणि - प्रति + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिषवणम्
अनीयर्
प्रतिषवणीयः - प्रतिषवणीया
ण्वुल्
प्रतिषावकः - प्रतिषाविका
तुमुँन्
प्रतिषोतुम्
तव्य
प्रतिषोतव्यः - प्रतिषोतव्या
तृच्
प्रतिषोता - प्रतिषोत्री
ल्यप्
प्रतिषुत्य
क्तवतुँ
प्रतिषुतवान् - प्रतिषुतवती
क्त
प्रतिषुतः - प्रतिषुता
शतृँ
प्रतिषुण्वन् - प्रतिषुण्वती
शानच्
प्रतिषुण्वानः - प्रतिषुण्वाना
यत्
प्रतिषव्यः - प्रतिषव्या
ण्यत्
प्रतिषाव्यः - प्रतिषाव्या
अच्
प्रतिषवः - प्रतिषवा
अप्
प्रतिषवः
क्तिन्
प्रतिषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः