कृदन्तरूपाणि - सु + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषवणम्
अनीयर्
सुषवणीयः - सुषवणीया
ण्वुल्
सुषावकः - सुषाविका
तुमुँन्
सुषोतुम्
तव्य
सुषोतव्यः - सुषोतव्या
तृच्
सुषोता - सुषोत्री
ल्यप्
सुषुत्य
क्तवतुँ
सुषुतवान् - सुषुतवती
क्त
सुषुतः - सुषुता
शतृँ
सुषुण्वन् - सुषुण्वती
शानच्
सुषुण्वानः - सुषुण्वाना
यत्
सुषव्यः - सुषव्या
ण्यत्
सुषाव्यः - सुषाव्या
अच्
सुषवः - सुषवा
अप्
सुषवः
क्तिन्
सुषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः