कृदन्तरूपाणि - अपि + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिषवणम्
अनीयर्
अपिषवणीयः - अपिषवणीया
ण्वुल्
अपिषावकः - अपिषाविका
तुमुँन्
अपिषोतुम्
तव्य
अपिषोतव्यः - अपिषोतव्या
तृच्
अपिषोता - अपिषोत्री
ल्यप्
अपिषुत्य
क्तवतुँ
अपिषुतवान् - अपिषुतवती
क्त
अपिषुतः - अपिषुता
शतृँ
अपिषुण्वन् - अपिषुण्वती
शानच्
अपिषुण्वानः - अपिषुण्वाना
यत्
अपिषव्यः - अपिषव्या
ण्यत्
अपिषाव्यः - अपिषाव्या
अच्
अपिषवः - अपिषवा
अप्
अपिषवः
क्तिन्
अपिषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः