कृदन्तरूपाणि - निर् + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसवनम् / निस्सवनम्
अनीयर्
निःसवनीयः / निस्सवनीयः - निःसवनीया / निस्सवनीया
ण्वुल्
निःसावकः / निस्सावकः - निःसाविका / निस्साविका
तुमुँन्
निःसोतुम् / निस्सोतुम्
तव्य
निःसोतव्यः / निस्सोतव्यः - निःसोतव्या / निस्सोतव्या
तृच्
निःसोता / निस्सोता - निःसोत्री / निस्सोत्री
ल्यप्
निःसुत्य / निस्सुत्य
क्तवतुँ
निःसुतवान् / निस्सुतवान् - निःसुतवती / निस्सुतवती
क्त
निःसुतः / निस्सुतः - निःसुता / निस्सुता
शतृँ
निःसुन्वन् / निस्सुन्वन् - निःसुन्वती / निस्सुन्वती
शानच्
निःसुन्वानः / निस्सुन्वानः - निःसुन्वाना / निस्सुन्वाना
यत्
निःसव्यः / निस्सव्यः - निःसव्या / निस्सव्या
ण्यत्
निःसाव्यः / निस्साव्यः - निःसाव्या / निस्साव्या
अच्
निःसवः / निस्सवः - निःसवा - निस्सवा
अप्
निःसवः / निस्सवः
क्तिन्
निःसुतिः / निस्सुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः