कृदन्तरूपाणि - दुस् + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसवनम् / दुस्सवनम्
अनीयर्
दुःसवनीयः / दुस्सवनीयः - दुःसवनीया / दुस्सवनीया
ण्वुल्
दुःसावकः / दुस्सावकः - दुःसाविका / दुस्साविका
तुमुँन्
दुःसोतुम् / दुस्सोतुम्
तव्य
दुःसोतव्यः / दुस्सोतव्यः - दुःसोतव्या / दुस्सोतव्या
तृच्
दुःसोता / दुस्सोता - दुःसोत्री / दुस्सोत्री
ल्यप्
दुःसुत्य / दुस्सुत्य
क्तवतुँ
दुःसुतवान् / दुस्सुतवान् - दुःसुतवती / दुस्सुतवती
क्त
दुःसुतः / दुस्सुतः - दुःसुता / दुस्सुता
शतृँ
दुःसुन्वन् / दुस्सुन्वन् - दुःसुन्वती / दुस्सुन्वती
शानच्
दुःसुन्वानः / दुस्सुन्वानः - दुःसुन्वाना / दुस्सुन्वाना
यत्
दुःसव्यः / दुस्सव्यः - दुःसव्या / दुस्सव्या
ण्यत्
दुःसाव्यः / दुस्साव्यः - दुःसाव्या / दुस्साव्या
अच्
दुःसवः / दुस्सवः - दुःसवा - दुस्सवा
अप्
दुःसवः / दुस्सवः
क्तिन्
दुःसुतिः / दुस्सुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः