कृदन्तरूपाणि - अभि + सु - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिषवणम्
अनीयर्
अभिषवणीयः - अभिषवणीया
ण्वुल्
अभिषावकः - अभिषाविका
तुमुँन्
अभिषोतुम्
तव्य
अभिषोतव्यः - अभिषोतव्या
तृच्
अभिषोता - अभिषोत्री
ल्यप्
अभिषुत्य
क्तवतुँ
अभिषुतवान् - अभिषुतवती
क्त
अभिषुतः - अभिषुता
शतृँ
अभिषुण्वन् - अभिषुण्वती
शानच्
अभिषुण्वानः - अभिषुण्वाना
यत्
अभिषव्यः - अभिषव्या
ण्यत्
अभिषाव्यः - अभिषाव्या
अच्
अभिषवः - अभिषवा
अप्
अभिषवः
क्तिन्
अभिषुतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः